Declension table of śṛṅgiṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgiṇam śṛṅgiṇe śṛṅgiṇāni
Vocativeśṛṅgiṇa śṛṅgiṇe śṛṅgiṇāni
Accusativeśṛṅgiṇam śṛṅgiṇe śṛṅgiṇāni
Instrumentalśṛṅgiṇena śṛṅgiṇābhyām śṛṅgiṇaiḥ
Dativeśṛṅgiṇāya śṛṅgiṇābhyām śṛṅgiṇebhyaḥ
Ablativeśṛṅgiṇāt śṛṅgiṇābhyām śṛṅgiṇebhyaḥ
Genitiveśṛṅgiṇasya śṛṅgiṇayoḥ śṛṅgiṇānām
Locativeśṛṅgiṇe śṛṅgiṇayoḥ śṛṅgiṇeṣu

Compound śṛṅgiṇa -

Adverb -śṛṅgiṇam -śṛṅgiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria