Declension table of śṛṅgiṇa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgiṇaḥ śṛṅgiṇau śṛṅgiṇāḥ
Vocativeśṛṅgiṇa śṛṅgiṇau śṛṅgiṇāḥ
Accusativeśṛṅgiṇam śṛṅgiṇau śṛṅgiṇān
Instrumentalśṛṅgiṇena śṛṅgiṇābhyām śṛṅgiṇaiḥ śṛṅgiṇebhiḥ
Dativeśṛṅgiṇāya śṛṅgiṇābhyām śṛṅgiṇebhyaḥ
Ablativeśṛṅgiṇāt śṛṅgiṇābhyām śṛṅgiṇebhyaḥ
Genitiveśṛṅgiṇasya śṛṅgiṇayoḥ śṛṅgiṇānām
Locativeśṛṅgiṇe śṛṅgiṇayoḥ śṛṅgiṇeṣu

Compound śṛṅgiṇa -

Adverb -śṛṅgiṇam -śṛṅgiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria