Declension table of śṛṅgavera

Deva

NeuterSingularDualPlural
Nominativeśṛṅgaveram śṛṅgavere śṛṅgaverāṇi
Vocativeśṛṅgavera śṛṅgavere śṛṅgaverāṇi
Accusativeśṛṅgaveram śṛṅgavere śṛṅgaverāṇi
Instrumentalśṛṅgavereṇa śṛṅgaverābhyām śṛṅgaveraiḥ
Dativeśṛṅgaverāya śṛṅgaverābhyām śṛṅgaverebhyaḥ
Ablativeśṛṅgaverāt śṛṅgaverābhyām śṛṅgaverebhyaḥ
Genitiveśṛṅgaverasya śṛṅgaverayoḥ śṛṅgaverāṇām
Locativeśṛṅgavere śṛṅgaverayoḥ śṛṅgavereṣu

Compound śṛṅgavera -

Adverb -śṛṅgaveram -śṛṅgaverāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria