Declension table of śṛṅgavat

Deva

NeuterSingularDualPlural
Nominativeśṛṅgavat śṛṅgavantī śṛṅgavatī śṛṅgavanti
Vocativeśṛṅgavat śṛṅgavantī śṛṅgavatī śṛṅgavanti
Accusativeśṛṅgavat śṛṅgavantī śṛṅgavatī śṛṅgavanti
Instrumentalśṛṅgavatā śṛṅgavadbhyām śṛṅgavadbhiḥ
Dativeśṛṅgavate śṛṅgavadbhyām śṛṅgavadbhyaḥ
Ablativeśṛṅgavataḥ śṛṅgavadbhyām śṛṅgavadbhyaḥ
Genitiveśṛṅgavataḥ śṛṅgavatoḥ śṛṅgavatām
Locativeśṛṅgavati śṛṅgavatoḥ śṛṅgavatsu

Adverb -śṛṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria