सुबन्तावली ?शृङ्गप्रहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गप्रहारी शृङ्गप्रहारिणौ शृङ्गप्रहारिणः
सम्बोधनम्शृङ्गप्रहारिन् शृङ्गप्रहारिणौ शृङ्गप्रहारिणः
द्वितीयाशृङ्गप्रहारिणम् शृङ्गप्रहारिणौ शृङ्गप्रहारिणः
तृतीयाशृङ्गप्रहारिणा शृङ्गप्रहारिभ्याम् शृङ्गप्रहारिभिः
चतुर्थीशृङ्गप्रहारिणे शृङ्गप्रहारिभ्याम् शृङ्गप्रहारिभ्यः
पञ्चमीशृङ्गप्रहारिणः शृङ्गप्रहारिभ्याम् शृङ्गप्रहारिभ्यः
षष्ठीशृङ्गप्रहारिणः शृङ्गप्रहारिणोः शृङ्गप्रहारिणाम्
सप्तमीशृङ्गप्रहारिणि शृङ्गप्रहारिणोः शृङ्गप्रहारिषु

समास शृङ्गप्रहारि

अव्यय ॰शृङ्गप्रहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria