Declension table of śṛṅgaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgakaḥ śṛṅgakau śṛṅgakāḥ
Vocativeśṛṅgaka śṛṅgakau śṛṅgakāḥ
Accusativeśṛṅgakam śṛṅgakau śṛṅgakān
Instrumentalśṛṅgakeṇa śṛṅgakābhyām śṛṅgakaiḥ śṛṅgakebhiḥ
Dativeśṛṅgakāya śṛṅgakābhyām śṛṅgakebhyaḥ
Ablativeśṛṅgakāt śṛṅgakābhyām śṛṅgakebhyaḥ
Genitiveśṛṅgakasya śṛṅgakayoḥ śṛṅgakāṇām
Locativeśṛṅgake śṛṅgakayoḥ śṛṅgakeṣu

Compound śṛṅgaka -

Adverb -śṛṅgakam -śṛṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria