Declension table of śṛṅgagrāhaka

Deva

NeuterSingularDualPlural
Nominativeśṛṅgagrāhakam śṛṅgagrāhake śṛṅgagrāhakāṇi
Vocativeśṛṅgagrāhaka śṛṅgagrāhake śṛṅgagrāhakāṇi
Accusativeśṛṅgagrāhakam śṛṅgagrāhake śṛṅgagrāhakāṇi
Instrumentalśṛṅgagrāhakeṇa śṛṅgagrāhakābhyām śṛṅgagrāhakaiḥ
Dativeśṛṅgagrāhakāya śṛṅgagrāhakābhyām śṛṅgagrāhakebhyaḥ
Ablativeśṛṅgagrāhakāt śṛṅgagrāhakābhyām śṛṅgagrāhakebhyaḥ
Genitiveśṛṅgagrāhakasya śṛṅgagrāhakayoḥ śṛṅgagrāhakāṇām
Locativeśṛṅgagrāhake śṛṅgagrāhakayoḥ śṛṅgagrāhakeṣu

Compound śṛṅgagrāhaka -

Adverb -śṛṅgagrāhakam -śṛṅgagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria