Declension table of śṛṅgagrāhaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgagrāhakaḥ śṛṅgagrāhakau śṛṅgagrāhakāḥ
Vocativeśṛṅgagrāhaka śṛṅgagrāhakau śṛṅgagrāhakāḥ
Accusativeśṛṅgagrāhakam śṛṅgagrāhakau śṛṅgagrāhakān
Instrumentalśṛṅgagrāhakeṇa śṛṅgagrāhakābhyām śṛṅgagrāhakaiḥ śṛṅgagrāhakebhiḥ
Dativeśṛṅgagrāhakāya śṛṅgagrāhakābhyām śṛṅgagrāhakebhyaḥ
Ablativeśṛṅgagrāhakāt śṛṅgagrāhakābhyām śṛṅgagrāhakebhyaḥ
Genitiveśṛṅgagrāhakasya śṛṅgagrāhakayoḥ śṛṅgagrāhakāṇām
Locativeśṛṅgagrāhake śṛṅgagrāhakayoḥ śṛṅgagrāhakeṣu

Compound śṛṅgagrāhaka -

Adverb -śṛṅgagrāhakam -śṛṅgagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria