सुबन्तावली ?शृङ्गायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गायिष्यन् शृङ्गायिष्यन्तौ शृङ्गायिष्यन्तः
सम्बोधनम्शृङ्गायिष्यन् शृङ्गायिष्यन्तौ शृङ्गायिष्यन्तः
द्वितीयाशृङ्गायिष्यन्तम् शृङ्गायिष्यन्तौ शृङ्गायिष्यतः
तृतीयाशृङ्गायिष्यता शृङ्गायिष्यद्भ्याम् शृङ्गायिष्यद्भिः
चतुर्थीशृङ्गायिष्यते शृङ्गायिष्यद्भ्याम् शृङ्गायिष्यद्भ्यः
पञ्चमीशृङ्गायिष्यतः शृङ्गायिष्यद्भ्याम् शृङ्गायिष्यद्भ्यः
षष्ठीशृङ्गायिष्यतः शृङ्गायिष्यतोः शृङ्गायिष्यताम्
सप्तमीशृङ्गायिष्यति शृङ्गायिष्यतोः शृङ्गायिष्यत्सु

समास शृङ्गायिष्यत्

अव्यय ॰शृङ्गायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria