सुबन्तावली ?शृङ्गायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशृङ्गायिष्यन्ती शृङ्गायिष्यन्त्यौ शृङ्गायिष्यन्त्यः
सम्बोधनम्शृङ्गायिष्यन्ति शृङ्गायिष्यन्त्यौ शृङ्गायिष्यन्त्यः
द्वितीयाशृङ्गायिष्यन्तीम् शृङ्गायिष्यन्त्यौ शृङ्गायिष्यन्तीः
तृतीयाशृङ्गायिष्यन्त्या शृङ्गायिष्यन्तीभ्याम् शृङ्गायिष्यन्तीभिः
चतुर्थीशृङ्गायिष्यन्त्यै शृङ्गायिष्यन्तीभ्याम् शृङ्गायिष्यन्तीभ्यः
पञ्चमीशृङ्गायिष्यन्त्याः शृङ्गायिष्यन्तीभ्याम् शृङ्गायिष्यन्तीभ्यः
षष्ठीशृङ्गायिष्यन्त्याः शृङ्गायिष्यन्त्योः शृङ्गायिष्यन्तीनाम्
सप्तमीशृङ्गायिष्यन्त्याम् शृङ्गायिष्यन्त्योः शृङ्गायिष्यन्तीषु

समास शृङ्गायिष्यन्ति शृङ्गायिष्यन्ती

अव्यय ॰शृङ्गायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria