सुबन्तावली ?शृङ्गायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशृङ्गायिष्यमाणा शृङ्गायिष्यमाणे शृङ्गायिष्यमाणाः
सम्बोधनम्शृङ्गायिष्यमाणे शृङ्गायिष्यमाणे शृङ्गायिष्यमाणाः
द्वितीयाशृङ्गायिष्यमाणाम् शृङ्गायिष्यमाणे शृङ्गायिष्यमाणाः
तृतीयाशृङ्गायिष्यमाणया शृङ्गायिष्यमाणाभ्याम् शृङ्गायिष्यमाणाभिः
चतुर्थीशृङ्गायिष्यमाणायै शृङ्गायिष्यमाणाभ्याम् शृङ्गायिष्यमाणाभ्यः
पञ्चमीशृङ्गायिष्यमाणायाः शृङ्गायिष्यमाणाभ्याम् शृङ्गायिष्यमाणाभ्यः
षष्ठीशृङ्गायिष्यमाणायाः शृङ्गायिष्यमाणयोः शृङ्गायिष्यमाणानाम्
सप्तमीशृङ्गायिष्यमाणायाम् शृङ्गायिष्यमाणयोः शृङ्गायिष्यमाणासु

अव्यय ॰शृङ्गायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria