Declension table of śṛṅgārin

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāri śṛṅgāriṇī śṛṅgārīṇi
Vocativeśṛṅgārin śṛṅgāri śṛṅgāriṇī śṛṅgārīṇi
Accusativeśṛṅgāri śṛṅgāriṇī śṛṅgārīṇi
Instrumentalśṛṅgāriṇā śṛṅgāribhyām śṛṅgāribhiḥ
Dativeśṛṅgāriṇe śṛṅgāribhyām śṛṅgāribhyaḥ
Ablativeśṛṅgāriṇaḥ śṛṅgāribhyām śṛṅgāribhyaḥ
Genitiveśṛṅgāriṇaḥ śṛṅgāriṇoḥ śṛṅgāriṇām
Locativeśṛṅgāriṇi śṛṅgāriṇoḥ śṛṅgāriṣu

Compound śṛṅgāri -

Adverb -śṛṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria