Declension table of śṛṅgārin

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārī śṛṅgāriṇau śṛṅgāriṇaḥ
Vocativeśṛṅgārin śṛṅgāriṇau śṛṅgāriṇaḥ
Accusativeśṛṅgāriṇam śṛṅgāriṇau śṛṅgāriṇaḥ
Instrumentalśṛṅgāriṇā śṛṅgāribhyām śṛṅgāribhiḥ
Dativeśṛṅgāriṇe śṛṅgāribhyām śṛṅgāribhyaḥ
Ablativeśṛṅgāriṇaḥ śṛṅgāribhyām śṛṅgāribhyaḥ
Genitiveśṛṅgāriṇaḥ śṛṅgāriṇoḥ śṛṅgāriṇām
Locativeśṛṅgāriṇi śṛṅgāriṇoḥ śṛṅgāriṣu

Compound śṛṅgāri -

Adverb -śṛṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria