Declension table of śṛṅgāraśekhara

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāraśekharaḥ śṛṅgāraśekharau śṛṅgāraśekharāḥ
Vocativeśṛṅgāraśekhara śṛṅgāraśekharau śṛṅgāraśekharāḥ
Accusativeśṛṅgāraśekharam śṛṅgāraśekharau śṛṅgāraśekharān
Instrumentalśṛṅgāraśekhareṇa śṛṅgāraśekharābhyām śṛṅgāraśekharaiḥ śṛṅgāraśekharebhiḥ
Dativeśṛṅgāraśekharāya śṛṅgāraśekharābhyām śṛṅgāraśekharebhyaḥ
Ablativeśṛṅgāraśekharāt śṛṅgāraśekharābhyām śṛṅgāraśekharebhyaḥ
Genitiveśṛṅgāraśekharasya śṛṅgāraśekharayoḥ śṛṅgāraśekharāṇām
Locativeśṛṅgāraśekhare śṛṅgāraśekharayoḥ śṛṅgāraśekhareṣu

Compound śṛṅgāraśekhara -

Adverb -śṛṅgāraśekharam -śṛṅgāraśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria