Declension table of śṛṅgāravilāsa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāravilāsam śṛṅgāravilāse śṛṅgāravilāsāni
Vocativeśṛṅgāravilāsa śṛṅgāravilāse śṛṅgāravilāsāni
Accusativeśṛṅgāravilāsam śṛṅgāravilāse śṛṅgāravilāsāni
Instrumentalśṛṅgāravilāsena śṛṅgāravilāsābhyām śṛṅgāravilāsaiḥ
Dativeśṛṅgāravilāsāya śṛṅgāravilāsābhyām śṛṅgāravilāsebhyaḥ
Ablativeśṛṅgāravilāsāt śṛṅgāravilāsābhyām śṛṅgāravilāsebhyaḥ
Genitiveśṛṅgāravilāsasya śṛṅgāravilāsayoḥ śṛṅgāravilāsānām
Locativeśṛṅgāravilāse śṛṅgāravilāsayoḥ śṛṅgāravilāseṣu

Compound śṛṅgāravilāsa -

Adverb -śṛṅgāravilāsam -śṛṅgāravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria