सुबन्तावली ?शृङ्गारवेषाभरणा

Roma

स्त्रीएकद्विबहु
प्रथमाशृङ्गारवेषाभरणा शृङ्गारवेषाभरणे शृङ्गारवेषाभरणाः
सम्बोधनम्शृङ्गारवेषाभरणे शृङ्गारवेषाभरणे शृङ्गारवेषाभरणाः
द्वितीयाशृङ्गारवेषाभरणाम् शृङ्गारवेषाभरणे शृङ्गारवेषाभरणाः
तृतीयाशृङ्गारवेषाभरणया शृङ्गारवेषाभरणाभ्याम् शृङ्गारवेषाभरणाभिः
चतुर्थीशृङ्गारवेषाभरणायै शृङ्गारवेषाभरणाभ्याम् शृङ्गारवेषाभरणाभ्यः
पञ्चमीशृङ्गारवेषाभरणायाः शृङ्गारवेषाभरणाभ्याम् शृङ्गारवेषाभरणाभ्यः
षष्ठीशृङ्गारवेषाभरणायाः शृङ्गारवेषाभरणयोः शृङ्गारवेषाभरणानाम्
सप्तमीशृङ्गारवेषाभरणायाम् शृङ्गारवेषाभरणयोः शृङ्गारवेषाभरणासु

अव्यय ॰शृङ्गारवेषाभरणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria