Declension table of śṛṅgāratilaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāratilakaḥ śṛṅgāratilakau śṛṅgāratilakāḥ
Vocativeśṛṅgāratilaka śṛṅgāratilakau śṛṅgāratilakāḥ
Accusativeśṛṅgāratilakam śṛṅgāratilakau śṛṅgāratilakān
Instrumentalśṛṅgāratilakena śṛṅgāratilakābhyām śṛṅgāratilakaiḥ śṛṅgāratilakebhiḥ
Dativeśṛṅgāratilakāya śṛṅgāratilakābhyām śṛṅgāratilakebhyaḥ
Ablativeśṛṅgāratilakāt śṛṅgāratilakābhyām śṛṅgāratilakebhyaḥ
Genitiveśṛṅgāratilakasya śṛṅgāratilakayoḥ śṛṅgāratilakānām
Locativeśṛṅgāratilake śṛṅgāratilakayoḥ śṛṅgāratilakeṣu

Compound śṛṅgāratilaka -

Adverb -śṛṅgāratilakam -śṛṅgāratilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria