सुबन्तावली ?शृङ्गारसुन्दरी

Roma

स्त्रीएकद्विबहु
प्रथमाशृङ्गारसुन्दरी शृङ्गारसुन्दर्यौ शृङ्गारसुन्दर्यः
सम्बोधनम्शृङ्गारसुन्दरि शृङ्गारसुन्दर्यौ शृङ्गारसुन्दर्यः
द्वितीयाशृङ्गारसुन्दरीम् शृङ्गारसुन्दर्यौ शृङ्गारसुन्दरीः
तृतीयाशृङ्गारसुन्दर्या शृङ्गारसुन्दरीभ्याम् शृङ्गारसुन्दरीभिः
चतुर्थीशृङ्गारसुन्दर्यै शृङ्गारसुन्दरीभ्याम् शृङ्गारसुन्दरीभ्यः
पञ्चमीशृङ्गारसुन्दर्याः शृङ्गारसुन्दरीभ्याम् शृङ्गारसुन्दरीभ्यः
षष्ठीशृङ्गारसुन्दर्याः शृङ्गारसुन्दर्योः शृङ्गारसुन्दरीणाम्
सप्तमीशृङ्गारसुन्दर्याम् शृङ्गारसुन्दर्योः शृङ्गारसुन्दरीषु

समास शृङ्गारसुन्दरि शृङ्गारसुन्दरी

अव्यय ॰शृङ्गारसुन्दरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria