सुबन्तावली ?शृङ्गाररसोदय

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गाररसोदयः शृङ्गाररसोदयौ शृङ्गाररसोदयाः
सम्बोधनम्शृङ्गाररसोदय शृङ्गाररसोदयौ शृङ्गाररसोदयाः
द्वितीयाशृङ्गाररसोदयम् शृङ्गाररसोदयौ शृङ्गाररसोदयान्
तृतीयाशृङ्गाररसोदयेन शृङ्गाररसोदयाभ्याम् शृङ्गाररसोदयैः शृङ्गाररसोदयेभिः
चतुर्थीशृङ्गाररसोदयाय शृङ्गाररसोदयाभ्याम् शृङ्गाररसोदयेभ्यः
पञ्चमीशृङ्गाररसोदयात् शृङ्गाररसोदयाभ्याम् शृङ्गाररसोदयेभ्यः
षष्ठीशृङ्गाररसोदयस्य शृङ्गाररसोदययोः शृङ्गाररसोदयानाम्
सप्तमीशृङ्गाररसोदये शृङ्गाररसोदययोः शृङ्गाररसोदयेषु

समास शृङ्गाररसोदय

अव्यय ॰शृङ्गाररसोदयम् ॰शृङ्गाररसोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria