सुबन्तावली ?शृङ्गारकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गारकौस्तुभः शृङ्गारकौस्तुभौ शृङ्गारकौस्तुभाः
सम्बोधनम्शृङ्गारकौस्तुभ शृङ्गारकौस्तुभौ शृङ्गारकौस्तुभाः
द्वितीयाशृङ्गारकौस्तुभम् शृङ्गारकौस्तुभौ शृङ्गारकौस्तुभान्
तृतीयाशृङ्गारकौस्तुभेन शृङ्गारकौस्तुभाभ्याम् शृङ्गारकौस्तुभैः शृङ्गारकौस्तुभेभिः
चतुर्थीशृङ्गारकौस्तुभाय शृङ्गारकौस्तुभाभ्याम् शृङ्गारकौस्तुभेभ्यः
पञ्चमीशृङ्गारकौस्तुभात् शृङ्गारकौस्तुभाभ्याम् शृङ्गारकौस्तुभेभ्यः
षष्ठीशृङ्गारकौस्तुभस्य शृङ्गारकौस्तुभयोः शृङ्गारकौस्तुभानाम्
सप्तमीशृङ्गारकौस्तुभे शृङ्गारकौस्तुभयोः शृङ्गारकौस्तुभेषु

समास शृङ्गारकौस्तुभ

अव्यय ॰शृङ्गारकौस्तुभम् ॰शृङ्गारकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria