Declension table of ?śṛṅgārakā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārakā śṛṅgārake śṛṅgārakāḥ
Vocativeśṛṅgārake śṛṅgārake śṛṅgārakāḥ
Accusativeśṛṅgārakām śṛṅgārake śṛṅgārakāḥ
Instrumentalśṛṅgārakayā śṛṅgārakābhyām śṛṅgārakābhiḥ
Dativeśṛṅgārakāyai śṛṅgārakābhyām śṛṅgārakābhyaḥ
Ablativeśṛṅgārakāyāḥ śṛṅgārakābhyām śṛṅgārakābhyaḥ
Genitiveśṛṅgārakāyāḥ śṛṅgārakayoḥ śṛṅgārakāṇām
Locativeśṛṅgārakāyām śṛṅgārakayoḥ śṛṅgārakāsu

Adverb -śṛṅgārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria