Declension table of śṛṅgāraka

Deva

NeuterSingularDualPlural
Nominativeśṛṅgārakam śṛṅgārake śṛṅgārakāṇi
Vocativeśṛṅgāraka śṛṅgārake śṛṅgārakāṇi
Accusativeśṛṅgārakam śṛṅgārake śṛṅgārakāṇi
Instrumentalśṛṅgārakeṇa śṛṅgārakābhyām śṛṅgārakaiḥ
Dativeśṛṅgārakāya śṛṅgārakābhyām śṛṅgārakebhyaḥ
Ablativeśṛṅgārakāt śṛṅgārakābhyām śṛṅgārakebhyaḥ
Genitiveśṛṅgārakasya śṛṅgārakayoḥ śṛṅgārakāṇām
Locativeśṛṅgārake śṛṅgārakayoḥ śṛṅgārakeṣu

Compound śṛṅgāraka -

Adverb -śṛṅgārakam -śṛṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria