Declension table of śṛṅgāraka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārakaḥ śṛṅgārakau śṛṅgārakāḥ
Vocativeśṛṅgāraka śṛṅgārakau śṛṅgārakāḥ
Accusativeśṛṅgārakam śṛṅgārakau śṛṅgārakān
Instrumentalśṛṅgārakeṇa śṛṅgārakābhyām śṛṅgārakaiḥ śṛṅgārakebhiḥ
Dativeśṛṅgārakāya śṛṅgārakābhyām śṛṅgārakebhyaḥ
Ablativeśṛṅgārakāt śṛṅgārakābhyām śṛṅgārakebhyaḥ
Genitiveśṛṅgārakasya śṛṅgārakayoḥ śṛṅgārakāṇām
Locativeśṛṅgārake śṛṅgārakayoḥ śṛṅgārakeṣu

Compound śṛṅgāraka -

Adverb -śṛṅgārakam -śṛṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria