सुबन्तावली ?शृङ्गारभेदप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गारभेदप्रदीपः शृङ्गारभेदप्रदीपौ शृङ्गारभेदप्रदीपाः
सम्बोधनम्शृङ्गारभेदप्रदीप शृङ्गारभेदप्रदीपौ शृङ्गारभेदप्रदीपाः
द्वितीयाशृङ्गारभेदप्रदीपम् शृङ्गारभेदप्रदीपौ शृङ्गारभेदप्रदीपान्
तृतीयाशृङ्गारभेदप्रदीपेन शृङ्गारभेदप्रदीपाभ्याम् शृङ्गारभेदप्रदीपैः शृङ्गारभेदप्रदीपेभिः
चतुर्थीशृङ्गारभेदप्रदीपाय शृङ्गारभेदप्रदीपाभ्याम् शृङ्गारभेदप्रदीपेभ्यः
पञ्चमीशृङ्गारभेदप्रदीपात् शृङ्गारभेदप्रदीपाभ्याम् शृङ्गारभेदप्रदीपेभ्यः
षष्ठीशृङ्गारभेदप्रदीपस्य शृङ्गारभेदप्रदीपयोः शृङ्गारभेदप्रदीपानाम्
सप्तमीशृङ्गारभेदप्रदीपे शृङ्गारभेदप्रदीपयोः शृङ्गारभेदप्रदीपेषु

समास शृङ्गारभेदप्रदीप

अव्यय ॰शृङ्गारभेदप्रदीपम् ॰शृङ्गारभेदप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria