सुबन्तावली ?शृङ्गाभिहित

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गाभिहितः शृङ्गाभिहितौ शृङ्गाभिहिताः
सम्बोधनम्शृङ्गाभिहित शृङ्गाभिहितौ शृङ्गाभिहिताः
द्वितीयाशृङ्गाभिहितम् शृङ्गाभिहितौ शृङ्गाभिहितान्
तृतीयाशृङ्गाभिहितेन शृङ्गाभिहिताभ्याम् शृङ्गाभिहितैः शृङ्गाभिहितेभिः
चतुर्थीशृङ्गाभिहिताय शृङ्गाभिहिताभ्याम् शृङ्गाभिहितेभ्यः
पञ्चमीशृङ्गाभिहितात् शृङ्गाभिहिताभ्याम् शृङ्गाभिहितेभ्यः
षष्ठीशृङ्गाभिहितस्य शृङ्गाभिहितयोः शृङ्गाभिहितानाम्
सप्तमीशृङ्गाभिहिते शृङ्गाभिहितयोः शृङ्गाभिहितेषु

समास शृङ्गाभिहित

अव्यय ॰शृङ्गाभिहितम् ॰शृङ्गाभिहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria