Declension table of śṛṅgāṭaka

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāṭakam śṛṅgāṭake śṛṅgāṭakāni
Vocativeśṛṅgāṭaka śṛṅgāṭake śṛṅgāṭakāni
Accusativeśṛṅgāṭakam śṛṅgāṭake śṛṅgāṭakāni
Instrumentalśṛṅgāṭakena śṛṅgāṭakābhyām śṛṅgāṭakaiḥ
Dativeśṛṅgāṭakāya śṛṅgāṭakābhyām śṛṅgāṭakebhyaḥ
Ablativeśṛṅgāṭakāt śṛṅgāṭakābhyām śṛṅgāṭakebhyaḥ
Genitiveśṛṅgāṭakasya śṛṅgāṭakayoḥ śṛṅgāṭakānām
Locativeśṛṅgāṭake śṛṅgāṭakayoḥ śṛṅgāṭakeṣu

Compound śṛṅgāṭaka -

Adverb -śṛṅgāṭakam -śṛṅgāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria