Declension table of śṛṅgāṭaka

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāṭakaḥ śṛṅgāṭakau śṛṅgāṭakāḥ
Vocativeśṛṅgāṭaka śṛṅgāṭakau śṛṅgāṭakāḥ
Accusativeśṛṅgāṭakam śṛṅgāṭakau śṛṅgāṭakān
Instrumentalśṛṅgāṭakena śṛṅgāṭakābhyām śṛṅgāṭakaiḥ śṛṅgāṭakebhiḥ
Dativeśṛṅgāṭakāya śṛṅgāṭakābhyām śṛṅgāṭakebhyaḥ
Ablativeśṛṅgāṭakāt śṛṅgāṭakābhyām śṛṅgāṭakebhyaḥ
Genitiveśṛṅgāṭakasya śṛṅgāṭakayoḥ śṛṅgāṭakānām
Locativeśṛṅgāṭake śṛṅgāṭakayoḥ śṛṅgāṭakeṣu

Compound śṛṅgāṭaka -

Adverb -śṛṅgāṭakam -śṛṅgāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria