Declension table of śṛṅgāṭa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāṭam śṛṅgāṭe śṛṅgāṭāni
Vocativeśṛṅgāṭa śṛṅgāṭe śṛṅgāṭāni
Accusativeśṛṅgāṭam śṛṅgāṭe śṛṅgāṭāni
Instrumentalśṛṅgāṭena śṛṅgāṭābhyām śṛṅgāṭaiḥ
Dativeśṛṅgāṭāya śṛṅgāṭābhyām śṛṅgāṭebhyaḥ
Ablativeśṛṅgāṭāt śṛṅgāṭābhyām śṛṅgāṭebhyaḥ
Genitiveśṛṅgāṭasya śṛṅgāṭayoḥ śṛṅgāṭānām
Locativeśṛṅgāṭe śṛṅgāṭayoḥ śṛṅgāṭeṣu

Compound śṛṅgāṭa -

Adverb -śṛṅgāṭam -śṛṅgāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria