Declension table of ?śṛṇvat

Deva

MasculineSingularDualPlural
Nominativeśṛṇvan śṛṇvantau śṛṇvantaḥ
Vocativeśṛṇvan śṛṇvantau śṛṇvantaḥ
Accusativeśṛṇvantam śṛṇvantau śṛṇvataḥ
Instrumentalśṛṇvatā śṛṇvadbhyām śṛṇvadbhiḥ
Dativeśṛṇvate śṛṇvadbhyām śṛṇvadbhyaḥ
Ablativeśṛṇvataḥ śṛṇvadbhyām śṛṇvadbhyaḥ
Genitiveśṛṇvataḥ śṛṇvatoḥ śṛṇvatām
Locativeśṛṇvati śṛṇvatoḥ śṛṇvatsu

Compound śṛṇvat -

Adverb -śṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria