Declension table of ?śṛṇatī

Deva

FeminineSingularDualPlural
Nominativeśṛṇatī śṛṇatyau śṛṇatyaḥ
Vocativeśṛṇati śṛṇatyau śṛṇatyaḥ
Accusativeśṛṇatīm śṛṇatyau śṛṇatīḥ
Instrumentalśṛṇatyā śṛṇatībhyām śṛṇatībhiḥ
Dativeśṛṇatyai śṛṇatībhyām śṛṇatībhyaḥ
Ablativeśṛṇatyāḥ śṛṇatībhyām śṛṇatībhyaḥ
Genitiveśṛṇatyāḥ śṛṇatyoḥ śṛṇatīnām
Locativeśṛṇatyām śṛṇatyoḥ śṛṇatīṣu

Compound śṛṇati - śṛṇatī -

Adverb -śṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria