Declension table of ?śṛṇat

Deva

MasculineSingularDualPlural
Nominativeśṛṇan śṛṇantau śṛṇantaḥ
Vocativeśṛṇan śṛṇantau śṛṇantaḥ
Accusativeśṛṇantam śṛṇantau śṛṇataḥ
Instrumentalśṛṇatā śṛṇadbhyām śṛṇadbhiḥ
Dativeśṛṇate śṛṇadbhyām śṛṇadbhyaḥ
Ablativeśṛṇataḥ śṛṇadbhyām śṛṇadbhyaḥ
Genitiveśṛṇataḥ śṛṇatoḥ śṛṇatām
Locativeśṛṇati śṛṇatoḥ śṛṇatsu

Compound śṛṇat -

Adverb -śṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria