Declension table of ?yvāgulī

Deva

FeminineSingularDualPlural
Nominativeyvāgulī yvāgulyau yvāgulyaḥ
Vocativeyvāguli yvāgulyau yvāgulyaḥ
Accusativeyvāgulīm yvāgulyau yvāgulīḥ
Instrumentalyvāgulyā yvāgulībhyām yvāgulībhiḥ
Dativeyvāgulyai yvāgulībhyām yvāgulībhyaḥ
Ablativeyvāgulyāḥ yvāgulībhyām yvāgulībhyaḥ
Genitiveyvāgulyāḥ yvāgulyoḥ yvāgulīnām
Locativeyvāgulyām yvāgulyoḥ yvāgulīṣu

Compound yvāguli - yvāgulī -

Adverb -yvāguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria