Declension table of ?yuyvatī

Deva

FeminineSingularDualPlural
Nominativeyuyvatī yuyvatyau yuyvatyaḥ
Vocativeyuyvati yuyvatyau yuyvatyaḥ
Accusativeyuyvatīm yuyvatyau yuyvatīḥ
Instrumentalyuyvatyā yuyvatībhyām yuyvatībhiḥ
Dativeyuyvatyai yuyvatībhyām yuyvatībhyaḥ
Ablativeyuyvatyāḥ yuyvatībhyām yuyvatībhyaḥ
Genitiveyuyvatyāḥ yuyvatyoḥ yuyvatīnām
Locativeyuyvatyām yuyvatyoḥ yuyvatīṣu

Compound yuyvati - yuyvatī -

Adverb -yuyvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria