Declension table of ?yuyuyutsāna

Deva

NeuterSingularDualPlural
Nominativeyuyuyutsānam yuyuyutsāne yuyuyutsānāni
Vocativeyuyuyutsāna yuyuyutsāne yuyuyutsānāni
Accusativeyuyuyutsānam yuyuyutsāne yuyuyutsānāni
Instrumentalyuyuyutsānena yuyuyutsānābhyām yuyuyutsānaiḥ
Dativeyuyuyutsānāya yuyuyutsānābhyām yuyuyutsānebhyaḥ
Ablativeyuyuyutsānāt yuyuyutsānābhyām yuyuyutsānebhyaḥ
Genitiveyuyuyutsānasya yuyuyutsānayoḥ yuyuyutsānānām
Locativeyuyuyutsāne yuyuyutsānayoḥ yuyuyutsāneṣu

Compound yuyuyutsāna -

Adverb -yuyuyutsānam -yuyuyutsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria