Declension table of ?yuyuyutsāna

Deva

MasculineSingularDualPlural
Nominativeyuyuyutsānaḥ yuyuyutsānau yuyuyutsānāḥ
Vocativeyuyuyutsāna yuyuyutsānau yuyuyutsānāḥ
Accusativeyuyuyutsānam yuyuyutsānau yuyuyutsānān
Instrumentalyuyuyutsānena yuyuyutsānābhyām yuyuyutsānaiḥ yuyuyutsānebhiḥ
Dativeyuyuyutsānāya yuyuyutsānābhyām yuyuyutsānebhyaḥ
Ablativeyuyuyutsānāt yuyuyutsānābhyām yuyuyutsānebhyaḥ
Genitiveyuyuyutsānasya yuyuyutsānayoḥ yuyuyutsānānām
Locativeyuyuyutsāne yuyuyutsānayoḥ yuyuyutsāneṣu

Compound yuyuyutsāna -

Adverb -yuyuyutsānam -yuyuyutsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria