Declension table of ?yuyuyukṣuṣī

Deva

FeminineSingularDualPlural
Nominativeyuyuyukṣuṣī yuyuyukṣuṣyau yuyuyukṣuṣyaḥ
Vocativeyuyuyukṣuṣi yuyuyukṣuṣyau yuyuyukṣuṣyaḥ
Accusativeyuyuyukṣuṣīm yuyuyukṣuṣyau yuyuyukṣuṣīḥ
Instrumentalyuyuyukṣuṣyā yuyuyukṣuṣībhyām yuyuyukṣuṣībhiḥ
Dativeyuyuyukṣuṣyai yuyuyukṣuṣībhyām yuyuyukṣuṣībhyaḥ
Ablativeyuyuyukṣuṣyāḥ yuyuyukṣuṣībhyām yuyuyukṣuṣībhyaḥ
Genitiveyuyuyukṣuṣyāḥ yuyuyukṣuṣyoḥ yuyuyukṣuṣīṇām
Locativeyuyuyukṣuṣyām yuyuyukṣuṣyoḥ yuyuyukṣuṣīṣu

Compound yuyuyukṣuṣi - yuyuyukṣuṣī -

Adverb -yuyuyukṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria