Declension table of ?yuyūṣvas

Deva

MasculineSingularDualPlural
Nominativeyuyūṣvān yuyūṣvāṃsau yuyūṣvāṃsaḥ
Vocativeyuyūṣvan yuyūṣvāṃsau yuyūṣvāṃsaḥ
Accusativeyuyūṣvāṃsam yuyūṣvāṃsau yuyūṣuṣaḥ
Instrumentalyuyūṣuṣā yuyūṣvadbhyām yuyūṣvadbhiḥ
Dativeyuyūṣuṣe yuyūṣvadbhyām yuyūṣvadbhyaḥ
Ablativeyuyūṣuṣaḥ yuyūṣvadbhyām yuyūṣvadbhyaḥ
Genitiveyuyūṣuṣaḥ yuyūṣuṣoḥ yuyūṣuṣām
Locativeyuyūṣuṣi yuyūṣuṣoḥ yuyūṣvatsu

Compound yuyūṣvat -

Adverb -yuyūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria