Declension table of ?yuyūṣuṣī

Deva

FeminineSingularDualPlural
Nominativeyuyūṣuṣī yuyūṣuṣyau yuyūṣuṣyaḥ
Vocativeyuyūṣuṣi yuyūṣuṣyau yuyūṣuṣyaḥ
Accusativeyuyūṣuṣīm yuyūṣuṣyau yuyūṣuṣīḥ
Instrumentalyuyūṣuṣyā yuyūṣuṣībhyām yuyūṣuṣībhiḥ
Dativeyuyūṣuṣyai yuyūṣuṣībhyām yuyūṣuṣībhyaḥ
Ablativeyuyūṣuṣyāḥ yuyūṣuṣībhyām yuyūṣuṣībhyaḥ
Genitiveyuyūṣuṣyāḥ yuyūṣuṣyoḥ yuyūṣuṣīṇām
Locativeyuyūṣuṣyām yuyūṣuṣyoḥ yuyūṣuṣīṣu

Compound yuyūṣuṣi - yuyūṣuṣī -

Adverb -yuyūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria