Declension table of ?yuyūṣī

Deva

FeminineSingularDualPlural
Nominativeyuyūṣī yuyūṣyau yuyūṣyaḥ
Vocativeyuyūṣi yuyūṣyau yuyūṣyaḥ
Accusativeyuyūṣīm yuyūṣyau yuyūṣīḥ
Instrumentalyuyūṣyā yuyūṣībhyām yuyūṣībhiḥ
Dativeyuyūṣyai yuyūṣībhyām yuyūṣībhyaḥ
Ablativeyuyūṣyāḥ yuyūṣībhyām yuyūṣībhyaḥ
Genitiveyuyūṣyāḥ yuyūṣyoḥ yuyūṣīṇām
Locativeyuyūṣyām yuyūṣyoḥ yuyūṣīṣu

Compound yuyūṣi - yuyūṣī -

Adverb -yuyūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria