सुबन्तावली ?युयुत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमायुयुत्स्यमानः युयुत्स्यमानौ युयुत्स्यमानाः
सम्बोधनम्युयुत्स्यमान युयुत्स्यमानौ युयुत्स्यमानाः
द्वितीयायुयुत्स्यमानम् युयुत्स्यमानौ युयुत्स्यमानान्
तृतीयायुयुत्स्यमानेन युयुत्स्यमानाभ्याम् युयुत्स्यमानैः युयुत्स्यमानेभिः
चतुर्थीयुयुत्स्यमानाय युयुत्स्यमानाभ्याम् युयुत्स्यमानेभ्यः
पञ्चमीयुयुत्स्यमानात् युयुत्स्यमानाभ्याम् युयुत्स्यमानेभ्यः
षष्ठीयुयुत्स्यमानस्य युयुत्स्यमानयोः युयुत्स्यमानानाम्
सप्तमीयुयुत्स्यमाने युयुत्स्यमानयोः युयुत्स्यमानेषु

समास युयुत्स्यमान

अव्यय ॰युयुत्स्यमानम् ॰युयुत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria