Declension table of ?yuyutsitavat

Deva

MasculineSingularDualPlural
Nominativeyuyutsitavān yuyutsitavantau yuyutsitavantaḥ
Vocativeyuyutsitavan yuyutsitavantau yuyutsitavantaḥ
Accusativeyuyutsitavantam yuyutsitavantau yuyutsitavataḥ
Instrumentalyuyutsitavatā yuyutsitavadbhyām yuyutsitavadbhiḥ
Dativeyuyutsitavate yuyutsitavadbhyām yuyutsitavadbhyaḥ
Ablativeyuyutsitavataḥ yuyutsitavadbhyām yuyutsitavadbhyaḥ
Genitiveyuyutsitavataḥ yuyutsitavatoḥ yuyutsitavatām
Locativeyuyutsitavati yuyutsitavatoḥ yuyutsitavatsu

Compound yuyutsitavat -

Adverb -yuyutsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria