Declension table of ?yuyukṣyat

Deva

NeuterSingularDualPlural
Nominativeyuyukṣyat yuyukṣyantī yuyukṣyatī yuyukṣyanti
Vocativeyuyukṣyat yuyukṣyantī yuyukṣyatī yuyukṣyanti
Accusativeyuyukṣyat yuyukṣyantī yuyukṣyatī yuyukṣyanti
Instrumentalyuyukṣyatā yuyukṣyadbhyām yuyukṣyadbhiḥ
Dativeyuyukṣyate yuyukṣyadbhyām yuyukṣyadbhyaḥ
Ablativeyuyukṣyataḥ yuyukṣyadbhyām yuyukṣyadbhyaḥ
Genitiveyuyukṣyataḥ yuyukṣyatoḥ yuyukṣyatām
Locativeyuyukṣyati yuyukṣyatoḥ yuyukṣyatsu

Adverb -yuyukṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria