Declension table of ?yuyukṣyat

Deva

MasculineSingularDualPlural
Nominativeyuyukṣyan yuyukṣyantau yuyukṣyantaḥ
Vocativeyuyukṣyan yuyukṣyantau yuyukṣyantaḥ
Accusativeyuyukṣyantam yuyukṣyantau yuyukṣyataḥ
Instrumentalyuyukṣyatā yuyukṣyadbhyām yuyukṣyadbhiḥ
Dativeyuyukṣyate yuyukṣyadbhyām yuyukṣyadbhyaḥ
Ablativeyuyukṣyataḥ yuyukṣyadbhyām yuyukṣyadbhyaḥ
Genitiveyuyukṣyataḥ yuyukṣyatoḥ yuyukṣyatām
Locativeyuyukṣyati yuyukṣyatoḥ yuyukṣyatsu

Compound yuyukṣyat -

Adverb -yuyukṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria