Declension table of ?yuyukṣyantī

Deva

FeminineSingularDualPlural
Nominativeyuyukṣyantī yuyukṣyantyau yuyukṣyantyaḥ
Vocativeyuyukṣyanti yuyukṣyantyau yuyukṣyantyaḥ
Accusativeyuyukṣyantīm yuyukṣyantyau yuyukṣyantīḥ
Instrumentalyuyukṣyantyā yuyukṣyantībhyām yuyukṣyantībhiḥ
Dativeyuyukṣyantyai yuyukṣyantībhyām yuyukṣyantībhyaḥ
Ablativeyuyukṣyantyāḥ yuyukṣyantībhyām yuyukṣyantībhyaḥ
Genitiveyuyukṣyantyāḥ yuyukṣyantyoḥ yuyukṣyantīnām
Locativeyuyukṣyantyām yuyukṣyantyoḥ yuyukṣyantīṣu

Compound yuyukṣyanti - yuyukṣyantī -

Adverb -yuyukṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria