Declension table of ?yuyukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyuyukṣyamāṇā yuyukṣyamāṇe yuyukṣyamāṇāḥ
Vocativeyuyukṣyamāṇe yuyukṣyamāṇe yuyukṣyamāṇāḥ
Accusativeyuyukṣyamāṇām yuyukṣyamāṇe yuyukṣyamāṇāḥ
Instrumentalyuyukṣyamāṇayā yuyukṣyamāṇābhyām yuyukṣyamāṇābhiḥ
Dativeyuyukṣyamāṇāyai yuyukṣyamāṇābhyām yuyukṣyamāṇābhyaḥ
Ablativeyuyukṣyamāṇāyāḥ yuyukṣyamāṇābhyām yuyukṣyamāṇābhyaḥ
Genitiveyuyukṣyamāṇāyāḥ yuyukṣyamāṇayoḥ yuyukṣyamāṇānām
Locativeyuyukṣyamāṇāyām yuyukṣyamāṇayoḥ yuyukṣyamāṇāsu

Adverb -yuyukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria