Declension table of ?yuyukṣitavya

Deva

NeuterSingularDualPlural
Nominativeyuyukṣitavyam yuyukṣitavye yuyukṣitavyāni
Vocativeyuyukṣitavya yuyukṣitavye yuyukṣitavyāni
Accusativeyuyukṣitavyam yuyukṣitavye yuyukṣitavyāni
Instrumentalyuyukṣitavyena yuyukṣitavyābhyām yuyukṣitavyaiḥ
Dativeyuyukṣitavyāya yuyukṣitavyābhyām yuyukṣitavyebhyaḥ
Ablativeyuyukṣitavyāt yuyukṣitavyābhyām yuyukṣitavyebhyaḥ
Genitiveyuyukṣitavyasya yuyukṣitavyayoḥ yuyukṣitavyānām
Locativeyuyukṣitavye yuyukṣitavyayoḥ yuyukṣitavyeṣu

Compound yuyukṣitavya -

Adverb -yuyukṣitavyam -yuyukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria