Declension table of ?yuyukṣitavya

Deva

MasculineSingularDualPlural
Nominativeyuyukṣitavyaḥ yuyukṣitavyau yuyukṣitavyāḥ
Vocativeyuyukṣitavya yuyukṣitavyau yuyukṣitavyāḥ
Accusativeyuyukṣitavyam yuyukṣitavyau yuyukṣitavyān
Instrumentalyuyukṣitavyena yuyukṣitavyābhyām yuyukṣitavyaiḥ yuyukṣitavyebhiḥ
Dativeyuyukṣitavyāya yuyukṣitavyābhyām yuyukṣitavyebhyaḥ
Ablativeyuyukṣitavyāt yuyukṣitavyābhyām yuyukṣitavyebhyaḥ
Genitiveyuyukṣitavyasya yuyukṣitavyayoḥ yuyukṣitavyānām
Locativeyuyukṣitavye yuyukṣitavyayoḥ yuyukṣitavyeṣu

Compound yuyukṣitavya -

Adverb -yuyukṣitavyam -yuyukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria