Declension table of ?yuyukṣitavatī

Deva

FeminineSingularDualPlural
Nominativeyuyukṣitavatī yuyukṣitavatyau yuyukṣitavatyaḥ
Vocativeyuyukṣitavati yuyukṣitavatyau yuyukṣitavatyaḥ
Accusativeyuyukṣitavatīm yuyukṣitavatyau yuyukṣitavatīḥ
Instrumentalyuyukṣitavatyā yuyukṣitavatībhyām yuyukṣitavatībhiḥ
Dativeyuyukṣitavatyai yuyukṣitavatībhyām yuyukṣitavatībhyaḥ
Ablativeyuyukṣitavatyāḥ yuyukṣitavatībhyām yuyukṣitavatībhyaḥ
Genitiveyuyukṣitavatyāḥ yuyukṣitavatyoḥ yuyukṣitavatīnām
Locativeyuyukṣitavatyām yuyukṣitavatyoḥ yuyukṣitavatīṣu

Compound yuyukṣitavati - yuyukṣitavatī -

Adverb -yuyukṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria