Declension table of ?yuyukṣitavat

Deva

NeuterSingularDualPlural
Nominativeyuyukṣitavat yuyukṣitavantī yuyukṣitavatī yuyukṣitavanti
Vocativeyuyukṣitavat yuyukṣitavantī yuyukṣitavatī yuyukṣitavanti
Accusativeyuyukṣitavat yuyukṣitavantī yuyukṣitavatī yuyukṣitavanti
Instrumentalyuyukṣitavatā yuyukṣitavadbhyām yuyukṣitavadbhiḥ
Dativeyuyukṣitavate yuyukṣitavadbhyām yuyukṣitavadbhyaḥ
Ablativeyuyukṣitavataḥ yuyukṣitavadbhyām yuyukṣitavadbhyaḥ
Genitiveyuyukṣitavataḥ yuyukṣitavatoḥ yuyukṣitavatām
Locativeyuyukṣitavati yuyukṣitavatoḥ yuyukṣitavatsu

Adverb -yuyukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria