Declension table of ?yuyukṣitavat

Deva

MasculineSingularDualPlural
Nominativeyuyukṣitavān yuyukṣitavantau yuyukṣitavantaḥ
Vocativeyuyukṣitavan yuyukṣitavantau yuyukṣitavantaḥ
Accusativeyuyukṣitavantam yuyukṣitavantau yuyukṣitavataḥ
Instrumentalyuyukṣitavatā yuyukṣitavadbhyām yuyukṣitavadbhiḥ
Dativeyuyukṣitavate yuyukṣitavadbhyām yuyukṣitavadbhyaḥ
Ablativeyuyukṣitavataḥ yuyukṣitavadbhyām yuyukṣitavadbhyaḥ
Genitiveyuyukṣitavataḥ yuyukṣitavatoḥ yuyukṣitavatām
Locativeyuyukṣitavati yuyukṣitavatoḥ yuyukṣitavatsu

Compound yuyukṣitavat -

Adverb -yuyukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria